सुबन्तावली ?विषदर्शनमृत्युक

Roma

पुमान्एकद्विबहु
प्रथमाविषदर्शनमृत्युकः विषदर्शनमृत्युकौ विषदर्शनमृत्युकाः
सम्बोधनम्विषदर्शनमृत्युक विषदर्शनमृत्युकौ विषदर्शनमृत्युकाः
द्वितीयाविषदर्शनमृत्युकम् विषदर्शनमृत्युकौ विषदर्शनमृत्युकान्
तृतीयाविषदर्शनमृत्युकेन विषदर्शनमृत्युकाभ्याम् विषदर्शनमृत्युकैः विषदर्शनमृत्युकेभिः
चतुर्थीविषदर्शनमृत्युकाय विषदर्शनमृत्युकाभ्याम् विषदर्शनमृत्युकेभ्यः
पञ्चमीविषदर्शनमृत्युकात् विषदर्शनमृत्युकाभ्याम् विषदर्शनमृत्युकेभ्यः
षष्ठीविषदर्शनमृत्युकस्य विषदर्शनमृत्युकयोः विषदर्शनमृत्युकानाम्
सप्तमीविषदर्शनमृत्युके विषदर्शनमृत्युकयोः विषदर्शनमृत्युकेषु

समास विषदर्शनमृत्युक

अव्यय ॰विषदर्शनमृत्युकम् ॰विषदर्शनमृत्युकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria