Declension table of ?viṣabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeviṣabhakṣaṇam viṣabhakṣaṇe viṣabhakṣaṇāni
Vocativeviṣabhakṣaṇa viṣabhakṣaṇe viṣabhakṣaṇāni
Accusativeviṣabhakṣaṇam viṣabhakṣaṇe viṣabhakṣaṇāni
Instrumentalviṣabhakṣaṇena viṣabhakṣaṇābhyām viṣabhakṣaṇaiḥ
Dativeviṣabhakṣaṇāya viṣabhakṣaṇābhyām viṣabhakṣaṇebhyaḥ
Ablativeviṣabhakṣaṇāt viṣabhakṣaṇābhyām viṣabhakṣaṇebhyaḥ
Genitiveviṣabhakṣaṇasya viṣabhakṣaṇayoḥ viṣabhakṣaṇānām
Locativeviṣabhakṣaṇe viṣabhakṣaṇayoḥ viṣabhakṣaṇeṣu

Compound viṣabhakṣaṇa -

Adverb -viṣabhakṣaṇam -viṣabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria