सुबन्तावली ?विषभक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमाविषभक्षणम् विषभक्षणे विषभक्षणानि
सम्बोधनम्विषभक्षण विषभक्षणे विषभक्षणानि
द्वितीयाविषभक्षणम् विषभक्षणे विषभक्षणानि
तृतीयाविषभक्षणेन विषभक्षणाभ्याम् विषभक्षणैः
चतुर्थीविषभक्षणाय विषभक्षणाभ्याम् विषभक्षणेभ्यः
पञ्चमीविषभक्षणात् विषभक्षणाभ्याम् विषभक्षणेभ्यः
षष्ठीविषभक्षणस्य विषभक्षणयोः विषभक्षणानाम्
सप्तमीविषभक्षणे विषभक्षणयोः विषभक्षणेषु

समास विषभक्षण

अव्यय ॰विषभक्षणम् ॰विषभक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria