Declension table of ?vedavacana

Deva

NeuterSingularDualPlural
Nominativevedavacanam vedavacane vedavacanāni
Vocativevedavacana vedavacane vedavacanāni
Accusativevedavacanam vedavacane vedavacanāni
Instrumentalvedavacanena vedavacanābhyām vedavacanaiḥ
Dativevedavacanāya vedavacanābhyām vedavacanebhyaḥ
Ablativevedavacanāt vedavacanābhyām vedavacanebhyaḥ
Genitivevedavacanasya vedavacanayoḥ vedavacanānām
Locativevedavacane vedavacanayoḥ vedavacaneṣu

Compound vedavacana -

Adverb -vedavacanam -vedavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria