सुबन्तावली ?वेदवचन

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदवचनम् वेदवचने वेदवचनानि
सम्बोधनम्वेदवचन वेदवचने वेदवचनानि
द्वितीयावेदवचनम् वेदवचने वेदवचनानि
तृतीयावेदवचनेन वेदवचनाभ्याम् वेदवचनैः
चतुर्थीवेदवचनाय वेदवचनाभ्याम् वेदवचनेभ्यः
पञ्चमीवेदवचनात् वेदवचनाभ्याम् वेदवचनेभ्यः
षष्ठीवेदवचनस्य वेदवचनयोः वेदवचनानाम्
सप्तमीवेदवचने वेदवचनयोः वेदवचनेषु

समास वेदवचन

अव्यय ॰वेदवचनम् ॰वेदवचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria