Declension table of ?vedamantrānukramaṇikā

Deva

FeminineSingularDualPlural
Nominativevedamantrānukramaṇikā vedamantrānukramaṇike vedamantrānukramaṇikāḥ
Vocativevedamantrānukramaṇike vedamantrānukramaṇike vedamantrānukramaṇikāḥ
Accusativevedamantrānukramaṇikām vedamantrānukramaṇike vedamantrānukramaṇikāḥ
Instrumentalvedamantrānukramaṇikayā vedamantrānukramaṇikābhyām vedamantrānukramaṇikābhiḥ
Dativevedamantrānukramaṇikāyai vedamantrānukramaṇikābhyām vedamantrānukramaṇikābhyaḥ
Ablativevedamantrānukramaṇikāyāḥ vedamantrānukramaṇikābhyām vedamantrānukramaṇikābhyaḥ
Genitivevedamantrānukramaṇikāyāḥ vedamantrānukramaṇikayoḥ vedamantrānukramaṇikānām
Locativevedamantrānukramaṇikāyām vedamantrānukramaṇikayoḥ vedamantrānukramaṇikāsu

Adverb -vedamantrānukramaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria