सुबन्तावली ?वेदमन्त्रानुक्रमणिका

Roma

स्त्रीएकद्विबहु
प्रथमावेदमन्त्रानुक्रमणिका वेदमन्त्रानुक्रमणिके वेदमन्त्रानुक्रमणिकाः
सम्बोधनम्वेदमन्त्रानुक्रमणिके वेदमन्त्रानुक्रमणिके वेदमन्त्रानुक्रमणिकाः
द्वितीयावेदमन्त्रानुक्रमणिकाम् वेदमन्त्रानुक्रमणिके वेदमन्त्रानुक्रमणिकाः
तृतीयावेदमन्त्रानुक्रमणिकया वेदमन्त्रानुक्रमणिकाभ्याम् वेदमन्त्रानुक्रमणिकाभिः
चतुर्थीवेदमन्त्रानुक्रमणिकायै वेदमन्त्रानुक्रमणिकाभ्याम् वेदमन्त्रानुक्रमणिकाभ्यः
पञ्चमीवेदमन्त्रानुक्रमणिकायाः वेदमन्त्रानुक्रमणिकाभ्याम् वेदमन्त्रानुक्रमणिकाभ्यः
षष्ठीवेदमन्त्रानुक्रमणिकायाः वेदमन्त्रानुक्रमणिकयोः वेदमन्त्रानुक्रमणिकानाम्
सप्तमीवेदमन्त्रानुक्रमणिकायाम् वेदमन्त्रानुक्रमणिकयोः वेदमन्त्रानुक्रमणिकासु

अव्यय ॰वेदमन्त्रानुक्रमणिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria