Declension table of ?vedāntaśāstrāmbudhiratna

Deva

NeuterSingularDualPlural
Nominativevedāntaśāstrāmbudhiratnam vedāntaśāstrāmbudhiratne vedāntaśāstrāmbudhiratnāni
Vocativevedāntaśāstrāmbudhiratna vedāntaśāstrāmbudhiratne vedāntaśāstrāmbudhiratnāni
Accusativevedāntaśāstrāmbudhiratnam vedāntaśāstrāmbudhiratne vedāntaśāstrāmbudhiratnāni
Instrumentalvedāntaśāstrāmbudhiratnena vedāntaśāstrāmbudhiratnābhyām vedāntaśāstrāmbudhiratnaiḥ
Dativevedāntaśāstrāmbudhiratnāya vedāntaśāstrāmbudhiratnābhyām vedāntaśāstrāmbudhiratnebhyaḥ
Ablativevedāntaśāstrāmbudhiratnāt vedāntaśāstrāmbudhiratnābhyām vedāntaśāstrāmbudhiratnebhyaḥ
Genitivevedāntaśāstrāmbudhiratnasya vedāntaśāstrāmbudhiratnayoḥ vedāntaśāstrāmbudhiratnānām
Locativevedāntaśāstrāmbudhiratne vedāntaśāstrāmbudhiratnayoḥ vedāntaśāstrāmbudhiratneṣu

Compound vedāntaśāstrāmbudhiratna -

Adverb -vedāntaśāstrāmbudhiratnam -vedāntaśāstrāmbudhiratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria