सुबन्तावली ?वेदान्तशास्त्राम्बुधिरत्न

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदान्तशास्त्राम्बुधिरत्नम् वेदान्तशास्त्राम्बुधिरत्ने वेदान्तशास्त्राम्बुधिरत्नानि
सम्बोधनम्वेदान्तशास्त्राम्बुधिरत्न वेदान्तशास्त्राम्बुधिरत्ने वेदान्तशास्त्राम्बुधिरत्नानि
द्वितीयावेदान्तशास्त्राम्बुधिरत्नम् वेदान्तशास्त्राम्बुधिरत्ने वेदान्तशास्त्राम्बुधिरत्नानि
तृतीयावेदान्तशास्त्राम्बुधिरत्नेन वेदान्तशास्त्राम्बुधिरत्नाभ्याम् वेदान्तशास्त्राम्बुधिरत्नैः
चतुर्थीवेदान्तशास्त्राम्बुधिरत्नाय वेदान्तशास्त्राम्बुधिरत्नाभ्याम् वेदान्तशास्त्राम्बुधिरत्नेभ्यः
पञ्चमीवेदान्तशास्त्राम्बुधिरत्नात् वेदान्तशास्त्राम्बुधिरत्नाभ्याम् वेदान्तशास्त्राम्बुधिरत्नेभ्यः
षष्ठीवेदान्तशास्त्राम्बुधिरत्नस्य वेदान्तशास्त्राम्बुधिरत्नयोः वेदान्तशास्त्राम्बुधिरत्नानाम्
सप्तमीवेदान्तशास्त्राम्बुधिरत्ने वेदान्तशास्त्राम्बुधिरत्नयोः वेदान्तशास्त्राम्बुधिरत्नेषु

समास वेदान्तशास्त्राम्बुधिरत्न

अव्यय ॰वेदान्तशास्त्राम्बुधिरत्नम् ॰वेदान्तशास्त्राम्बुधिरत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria