Declension table of ?vedāntasāropaniṣad

Deva

FeminineSingularDualPlural
Nominativevedāntasāropaniṣat vedāntasāropaniṣadau vedāntasāropaniṣadaḥ
Vocativevedāntasāropaniṣat vedāntasāropaniṣadau vedāntasāropaniṣadaḥ
Accusativevedāntasāropaniṣadam vedāntasāropaniṣadau vedāntasāropaniṣadaḥ
Instrumentalvedāntasāropaniṣadā vedāntasāropaniṣadbhyām vedāntasāropaniṣadbhiḥ
Dativevedāntasāropaniṣade vedāntasāropaniṣadbhyām vedāntasāropaniṣadbhyaḥ
Ablativevedāntasāropaniṣadaḥ vedāntasāropaniṣadbhyām vedāntasāropaniṣadbhyaḥ
Genitivevedāntasāropaniṣadaḥ vedāntasāropaniṣadoḥ vedāntasāropaniṣadām
Locativevedāntasāropaniṣadi vedāntasāropaniṣadoḥ vedāntasāropaniṣatsu

Compound vedāntasāropaniṣat -

Adverb -vedāntasāropaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria