सुबन्तावली ?वेदान्तसारोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तसारोपनिषत् वेदान्तसारोपनिषदौ वेदान्तसारोपनिषदः
सम्बोधनम्वेदान्तसारोपनिषत् वेदान्तसारोपनिषदौ वेदान्तसारोपनिषदः
द्वितीयावेदान्तसारोपनिषदम् वेदान्तसारोपनिषदौ वेदान्तसारोपनिषदः
तृतीयावेदान्तसारोपनिषदा वेदान्तसारोपनिषद्भ्याम् वेदान्तसारोपनिषद्भिः
चतुर्थीवेदान्तसारोपनिषदे वेदान्तसारोपनिषद्भ्याम् वेदान्तसारोपनिषद्भ्यः
पञ्चमीवेदान्तसारोपनिषदः वेदान्तसारोपनिषद्भ्याम् वेदान्तसारोपनिषद्भ्यः
षष्ठीवेदान्तसारोपनिषदः वेदान्तसारोपनिषदोः वेदान्तसारोपनिषदाम्
सप्तमीवेदान्तसारोपनिषदि वेदान्तसारोपनिषदोः वेदान्तसारोपनिषत्सु

समास वेदान्तसारोपनिषत्

अव्यय ॰वेदान्तसारोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria