Declension table of ?vedāntaniṣṭha

Deva

MasculineSingularDualPlural
Nominativevedāntaniṣṭhaḥ vedāntaniṣṭhau vedāntaniṣṭhāḥ
Vocativevedāntaniṣṭha vedāntaniṣṭhau vedāntaniṣṭhāḥ
Accusativevedāntaniṣṭham vedāntaniṣṭhau vedāntaniṣṭhān
Instrumentalvedāntaniṣṭhena vedāntaniṣṭhābhyām vedāntaniṣṭhaiḥ vedāntaniṣṭhebhiḥ
Dativevedāntaniṣṭhāya vedāntaniṣṭhābhyām vedāntaniṣṭhebhyaḥ
Ablativevedāntaniṣṭhāt vedāntaniṣṭhābhyām vedāntaniṣṭhebhyaḥ
Genitivevedāntaniṣṭhasya vedāntaniṣṭhayoḥ vedāntaniṣṭhānām
Locativevedāntaniṣṭhe vedāntaniṣṭhayoḥ vedāntaniṣṭheṣu

Compound vedāntaniṣṭha -

Adverb -vedāntaniṣṭham -vedāntaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria