सुबन्तावली ?वेदान्तनिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तनिष्ठः वेदान्तनिष्ठौ वेदान्तनिष्ठाः
सम्बोधनम्वेदान्तनिष्ठ वेदान्तनिष्ठौ वेदान्तनिष्ठाः
द्वितीयावेदान्तनिष्ठम् वेदान्तनिष्ठौ वेदान्तनिष्ठान्
तृतीयावेदान्तनिष्ठेन वेदान्तनिष्ठाभ्याम् वेदान्तनिष्ठैः वेदान्तनिष्ठेभिः
चतुर्थीवेदान्तनिष्ठाय वेदान्तनिष्ठाभ्याम् वेदान्तनिष्ठेभ्यः
पञ्चमीवेदान्तनिष्ठात् वेदान्तनिष्ठाभ्याम् वेदान्तनिष्ठेभ्यः
षष्ठीवेदान्तनिष्ठस्य वेदान्तनिष्ठयोः वेदान्तनिष्ठानाम्
सप्तमीवेदान्तनिष्ठे वेदान्तनिष्ठयोः वेदान्तनिष्ठेषु

समास वेदान्तनिष्ठ

अव्यय ॰वेदान्तनिष्ठम् ॰वेदान्तनिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria