Declension table of ?vaśagatva

Deva

NeuterSingularDualPlural
Nominativevaśagatvam vaśagatve vaśagatvāni
Vocativevaśagatva vaśagatve vaśagatvāni
Accusativevaśagatvam vaśagatve vaśagatvāni
Instrumentalvaśagatvena vaśagatvābhyām vaśagatvaiḥ
Dativevaśagatvāya vaśagatvābhyām vaśagatvebhyaḥ
Ablativevaśagatvāt vaśagatvābhyām vaśagatvebhyaḥ
Genitivevaśagatvasya vaśagatvayoḥ vaśagatvānām
Locativevaśagatve vaśagatvayoḥ vaśagatveṣu

Compound vaśagatva -

Adverb -vaśagatvam -vaśagatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria