सुबन्तावली ?वशगत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमावशगत्वम् वशगत्वे वशगत्वानि
सम्बोधनम्वशगत्व वशगत्वे वशगत्वानि
द्वितीयावशगत्वम् वशगत्वे वशगत्वानि
तृतीयावशगत्वेन वशगत्वाभ्याम् वशगत्वैः
चतुर्थीवशगत्वाय वशगत्वाभ्याम् वशगत्वेभ्यः
पञ्चमीवशगत्वात् वशगत्वाभ्याम् वशगत्वेभ्यः
षष्ठीवशगत्वस्य वशगत्वयोः वशगत्वानाम्
सप्तमीवशगत्वे वशगत्वयोः वशगत्वेषु

समास वशगत्व

अव्यय ॰वशगत्वम् ॰वशगत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria