Declension table of vastavya

Deva

NeuterSingularDualPlural
Nominativevastavyam vastavye vastavyāni
Vocativevastavya vastavye vastavyāni
Accusativevastavyam vastavye vastavyāni
Instrumentalvastavyena vastavyābhyām vastavyaiḥ
Dativevastavyāya vastavyābhyām vastavyebhyaḥ
Ablativevastavyāt vastavyābhyām vastavyebhyaḥ
Genitivevastavyasya vastavyayoḥ vastavyānām
Locativevastavye vastavyayoḥ vastavyeṣu

Compound vastavya -

Adverb -vastavyam -vastavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria