Declension table of ?vasanamaya

Deva

NeuterSingularDualPlural
Nominativevasanamayam vasanamaye vasanamayāni
Vocativevasanamaya vasanamaye vasanamayāni
Accusativevasanamayam vasanamaye vasanamayāni
Instrumentalvasanamayena vasanamayābhyām vasanamayaiḥ
Dativevasanamayāya vasanamayābhyām vasanamayebhyaḥ
Ablativevasanamayāt vasanamayābhyām vasanamayebhyaḥ
Genitivevasanamayasya vasanamayayoḥ vasanamayānām
Locativevasanamaye vasanamayayoḥ vasanamayeṣu

Compound vasanamaya -

Adverb -vasanamayam -vasanamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria