सुबन्तावली ?वसनमय

Roma

नपुंसकम्एकद्विबहु
प्रथमावसनमयम् वसनमये वसनमयानि
सम्बोधनम्वसनमय वसनमये वसनमयानि
द्वितीयावसनमयम् वसनमये वसनमयानि
तृतीयावसनमयेन वसनमयाभ्याम् वसनमयैः
चतुर्थीवसनमयाय वसनमयाभ्याम् वसनमयेभ्यः
पञ्चमीवसनमयात् वसनमयाभ्याम् वसनमयेभ्यः
षष्ठीवसनमयस्य वसनमययोः वसनमयानाम्
सप्तमीवसनमये वसनमययोः वसनमयेषु

समास वसनमय

अव्यय ॰वसनमयम् ॰वसनमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria