Declension table of ?vanaśṛṅgāṭaka

Deva

MasculineSingularDualPlural
Nominativevanaśṛṅgāṭakaḥ vanaśṛṅgāṭakau vanaśṛṅgāṭakāḥ
Vocativevanaśṛṅgāṭaka vanaśṛṅgāṭakau vanaśṛṅgāṭakāḥ
Accusativevanaśṛṅgāṭakam vanaśṛṅgāṭakau vanaśṛṅgāṭakān
Instrumentalvanaśṛṅgāṭakena vanaśṛṅgāṭakābhyām vanaśṛṅgāṭakaiḥ vanaśṛṅgāṭakebhiḥ
Dativevanaśṛṅgāṭakāya vanaśṛṅgāṭakābhyām vanaśṛṅgāṭakebhyaḥ
Ablativevanaśṛṅgāṭakāt vanaśṛṅgāṭakābhyām vanaśṛṅgāṭakebhyaḥ
Genitivevanaśṛṅgāṭakasya vanaśṛṅgāṭakayoḥ vanaśṛṅgāṭakānām
Locativevanaśṛṅgāṭake vanaśṛṅgāṭakayoḥ vanaśṛṅgāṭakeṣu

Compound vanaśṛṅgāṭaka -

Adverb -vanaśṛṅgāṭakam -vanaśṛṅgāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria