सुबन्तावली ?वनशृङ्गाटक

Roma

पुमान्एकद्विबहु
प्रथमावनशृङ्गाटकः वनशृङ्गाटकौ वनशृङ्गाटकाः
सम्बोधनम्वनशृङ्गाटक वनशृङ्गाटकौ वनशृङ्गाटकाः
द्वितीयावनशृङ्गाटकम् वनशृङ्गाटकौ वनशृङ्गाटकान्
तृतीयावनशृङ्गाटकेन वनशृङ्गाटकाभ्याम् वनशृङ्गाटकैः वनशृङ्गाटकेभिः
चतुर्थीवनशृङ्गाटकाय वनशृङ्गाटकाभ्याम् वनशृङ्गाटकेभ्यः
पञ्चमीवनशृङ्गाटकात् वनशृङ्गाटकाभ्याम् वनशृङ्गाटकेभ्यः
षष्ठीवनशृङ्गाटकस्य वनशृङ्गाटकयोः वनशृङ्गाटकानाम्
सप्तमीवनशृङ्गाटके वनशृङ्गाटकयोः वनशृङ्गाटकेषु

समास वनशृङ्गाटक

अव्यय ॰वनशृङ्गाटकम् ॰वनशृङ्गाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria