Declension table of ?vanalatā

Deva

FeminineSingularDualPlural
Nominativevanalatā vanalate vanalatāḥ
Vocativevanalate vanalate vanalatāḥ
Accusativevanalatām vanalate vanalatāḥ
Instrumentalvanalatayā vanalatābhyām vanalatābhiḥ
Dativevanalatāyai vanalatābhyām vanalatābhyaḥ
Ablativevanalatāyāḥ vanalatābhyām vanalatābhyaḥ
Genitivevanalatāyāḥ vanalatayoḥ vanalatānām
Locativevanalatāyām vanalatayoḥ vanalatāsu

Adverb -vanalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria