सुबन्तावली ?वनलता

Roma

स्त्रीएकद्विबहु
प्रथमावनलता वनलते वनलताः
सम्बोधनम्वनलते वनलते वनलताः
द्वितीयावनलताम् वनलते वनलताः
तृतीयावनलतया वनलताभ्याम् वनलताभिः
चतुर्थीवनलतायै वनलताभ्याम् वनलताभ्यः
पञ्चमीवनलतायाः वनलताभ्याम् वनलताभ्यः
षष्ठीवनलतायाः वनलतयोः वनलतानाम्
सप्तमीवनलतायाम् वनलतयोः वनलतासु

अव्यय ॰वनलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria