Declension table of ?vanalakṣmī

Deva

FeminineSingularDualPlural
Nominativevanalakṣmī vanalakṣmyau vanalakṣmyaḥ
Vocativevanalakṣmi vanalakṣmyau vanalakṣmyaḥ
Accusativevanalakṣmīm vanalakṣmyau vanalakṣmīḥ
Instrumentalvanalakṣmyā vanalakṣmībhyām vanalakṣmībhiḥ
Dativevanalakṣmyai vanalakṣmībhyām vanalakṣmībhyaḥ
Ablativevanalakṣmyāḥ vanalakṣmībhyām vanalakṣmībhyaḥ
Genitivevanalakṣmyāḥ vanalakṣmyoḥ vanalakṣmīṇām
Locativevanalakṣmyām vanalakṣmyoḥ vanalakṣmīṣu

Compound vanalakṣmi - vanalakṣmī -

Adverb -vanalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria