सुबन्तावली ?वनलक्ष्मी

Roma

स्त्रीएकद्विबहु
प्रथमावनलक्ष्मी वनलक्ष्म्यौ वनलक्ष्म्यः
सम्बोधनम्वनलक्ष्मि वनलक्ष्म्यौ वनलक्ष्म्यः
द्वितीयावनलक्ष्मीम् वनलक्ष्म्यौ वनलक्ष्मीः
तृतीयावनलक्ष्म्या वनलक्ष्मीभ्याम् वनलक्ष्मीभिः
चतुर्थीवनलक्ष्म्यै वनलक्ष्मीभ्याम् वनलक्ष्मीभ्यः
पञ्चमीवनलक्ष्म्याः वनलक्ष्मीभ्याम् वनलक्ष्मीभ्यः
षष्ठीवनलक्ष्म्याः वनलक्ष्म्योः वनलक्ष्मीणाम्
सप्तमीवनलक्ष्म्याम् वनलक्ष्म्योः वनलक्ष्मीषु

समास वनलक्ष्मि वनलक्ष्मी

अव्यय ॰वनलक्ष्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria