Declension table of ?vanabhojanavidhi

Deva

MasculineSingularDualPlural
Nominativevanabhojanavidhiḥ vanabhojanavidhī vanabhojanavidhayaḥ
Vocativevanabhojanavidhe vanabhojanavidhī vanabhojanavidhayaḥ
Accusativevanabhojanavidhim vanabhojanavidhī vanabhojanavidhīn
Instrumentalvanabhojanavidhinā vanabhojanavidhibhyām vanabhojanavidhibhiḥ
Dativevanabhojanavidhaye vanabhojanavidhibhyām vanabhojanavidhibhyaḥ
Ablativevanabhojanavidheḥ vanabhojanavidhibhyām vanabhojanavidhibhyaḥ
Genitivevanabhojanavidheḥ vanabhojanavidhyoḥ vanabhojanavidhīnām
Locativevanabhojanavidhau vanabhojanavidhyoḥ vanabhojanavidhiṣu

Compound vanabhojanavidhi -

Adverb -vanabhojanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria