सुबन्तावली ?वनभोजनविधि

Roma

पुमान्एकद्विबहु
प्रथमावनभोजनविधिः वनभोजनविधी वनभोजनविधयः
सम्बोधनम्वनभोजनविधे वनभोजनविधी वनभोजनविधयः
द्वितीयावनभोजनविधिम् वनभोजनविधी वनभोजनविधीन्
तृतीयावनभोजनविधिना वनभोजनविधिभ्याम् वनभोजनविधिभिः
चतुर्थीवनभोजनविधये वनभोजनविधिभ्याम् वनभोजनविधिभ्यः
पञ्चमीवनभोजनविधेः वनभोजनविधिभ्याम् वनभोजनविधिभ्यः
षष्ठीवनभोजनविधेः वनभोजनविध्योः वनभोजनविधीनाम्
सप्तमीवनभोजनविधौ वनभोजनविध्योः वनभोजनविधिषु

समास वनभोजनविधि

अव्यय ॰वनभोजनविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria