Declension table of ?vallabhaśakti

Deva

MasculineSingularDualPlural
Nominativevallabhaśaktiḥ vallabhaśaktī vallabhaśaktayaḥ
Vocativevallabhaśakte vallabhaśaktī vallabhaśaktayaḥ
Accusativevallabhaśaktim vallabhaśaktī vallabhaśaktīn
Instrumentalvallabhaśaktinā vallabhaśaktibhyām vallabhaśaktibhiḥ
Dativevallabhaśaktaye vallabhaśaktibhyām vallabhaśaktibhyaḥ
Ablativevallabhaśakteḥ vallabhaśaktibhyām vallabhaśaktibhyaḥ
Genitivevallabhaśakteḥ vallabhaśaktyoḥ vallabhaśaktīnām
Locativevallabhaśaktau vallabhaśaktyoḥ vallabhaśaktiṣu

Compound vallabhaśakti -

Adverb -vallabhaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria