सुबन्तावली ?वल्लभशक्ति

Roma

पुमान्एकद्विबहु
प्रथमावल्लभशक्तिः वल्लभशक्ती वल्लभशक्तयः
सम्बोधनम्वल्लभशक्ते वल्लभशक्ती वल्लभशक्तयः
द्वितीयावल्लभशक्तिम् वल्लभशक्ती वल्लभशक्तीन्
तृतीयावल्लभशक्तिना वल्लभशक्तिभ्याम् वल्लभशक्तिभिः
चतुर्थीवल्लभशक्तये वल्लभशक्तिभ्याम् वल्लभशक्तिभ्यः
पञ्चमीवल्लभशक्तेः वल्लभशक्तिभ्याम् वल्लभशक्तिभ्यः
षष्ठीवल्लभशक्तेः वल्लभशक्त्योः वल्लभशक्तीनाम्
सप्तमीवल्लभशक्तौ वल्लभशक्त्योः वल्लभशक्तिषु

समास वल्लभशक्ति

अव्यय ॰वल्लभशक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria