Declension table of ?vallabhajana

Deva

MasculineSingularDualPlural
Nominativevallabhajanaḥ vallabhajanau vallabhajanāḥ
Vocativevallabhajana vallabhajanau vallabhajanāḥ
Accusativevallabhajanam vallabhajanau vallabhajanān
Instrumentalvallabhajanena vallabhajanābhyām vallabhajanaiḥ vallabhajanebhiḥ
Dativevallabhajanāya vallabhajanābhyām vallabhajanebhyaḥ
Ablativevallabhajanāt vallabhajanābhyām vallabhajanebhyaḥ
Genitivevallabhajanasya vallabhajanayoḥ vallabhajanānām
Locativevallabhajane vallabhajanayoḥ vallabhajaneṣu

Compound vallabhajana -

Adverb -vallabhajanam -vallabhajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria