सुबन्तावली ?वल्लभजन

Roma

पुमान्एकद्विबहु
प्रथमावल्लभजनः वल्लभजनौ वल्लभजनाः
सम्बोधनम्वल्लभजन वल्लभजनौ वल्लभजनाः
द्वितीयावल्लभजनम् वल्लभजनौ वल्लभजनान्
तृतीयावल्लभजनेन वल्लभजनाभ्याम् वल्लभजनैः वल्लभजनेभिः
चतुर्थीवल्लभजनाय वल्लभजनाभ्याम् वल्लभजनेभ्यः
पञ्चमीवल्लभजनात् वल्लभजनाभ्याम् वल्लभजनेभ्यः
षष्ठीवल्लभजनस्य वल्लभजनयोः वल्लभजनानाम्
सप्तमीवल्लभजने वल्लभजनयोः वल्लभजनेषु

समास वल्लभजन

अव्यय ॰वल्लभजनम् ॰वल्लभजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria