Declension table of ?valgitabhrū

Deva

MasculineSingularDualPlural
Nominativevalgitabhrūḥ valgitabhruvau valgitabhruvaḥ
Vocativevalgitabhrūḥ valgitabhru valgitabhruvau valgitabhruvaḥ
Accusativevalgitabhruvam valgitabhruvau valgitabhruvaḥ
Instrumentalvalgitabhruvā valgitabhrūbhyām valgitabhrūbhiḥ
Dativevalgitabhruvai valgitabhruve valgitabhrūbhyām valgitabhrūbhyaḥ
Ablativevalgitabhruvāḥ valgitabhruvaḥ valgitabhrūbhyām valgitabhrūbhyaḥ
Genitivevalgitabhruvāḥ valgitabhruvaḥ valgitabhruvoḥ valgitabhrūṇām valgitabhruvām
Locativevalgitabhruvi valgitabhruvām valgitabhruvoḥ valgitabhrūṣu

Compound valgitabhrū -

Adverb -valgitabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria