सुबन्तावली ?वल्गितभ्रू

Roma

पुमान्एकद्विबहु
प्रथमावल्गितभ्रूः वल्गितभ्रुवौ वल्गितभ्रुवः
सम्बोधनम्वल्गितभ्रूः वल्गितभ्रु वल्गितभ्रुवौ वल्गितभ्रुवः
द्वितीयावल्गितभ्रुवम् वल्गितभ्रुवौ वल्गितभ्रुवः
तृतीयावल्गितभ्रुवा वल्गितभ्रूभ्याम् वल्गितभ्रूभिः
चतुर्थीवल्गितभ्रुवै वल्गितभ्रुवे वल्गितभ्रूभ्याम् वल्गितभ्रूभ्यः
पञ्चमीवल्गितभ्रुवाः वल्गितभ्रुवः वल्गितभ्रूभ्याम् वल्गितभ्रूभ्यः
षष्ठीवल्गितभ्रुवाः वल्गितभ्रुवः वल्गितभ्रुवोः वल्गितभ्रूणाम् वल्गितभ्रुवाम्
सप्तमीवल्गितभ्रुवि वल्गितभ्रुवाम् वल्गितभ्रुवोः वल्गितभ्रूषु

समास वल्गितभ्रू

अव्यय ॰वल्गितभ्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria