Declension table of ?vahnidhūmanyāya

Deva

MasculineSingularDualPlural
Nominativevahnidhūmanyāyaḥ vahnidhūmanyāyau vahnidhūmanyāyāḥ
Vocativevahnidhūmanyāya vahnidhūmanyāyau vahnidhūmanyāyāḥ
Accusativevahnidhūmanyāyam vahnidhūmanyāyau vahnidhūmanyāyān
Instrumentalvahnidhūmanyāyena vahnidhūmanyāyābhyām vahnidhūmanyāyaiḥ vahnidhūmanyāyebhiḥ
Dativevahnidhūmanyāyāya vahnidhūmanyāyābhyām vahnidhūmanyāyebhyaḥ
Ablativevahnidhūmanyāyāt vahnidhūmanyāyābhyām vahnidhūmanyāyebhyaḥ
Genitivevahnidhūmanyāyasya vahnidhūmanyāyayoḥ vahnidhūmanyāyānām
Locativevahnidhūmanyāye vahnidhūmanyāyayoḥ vahnidhūmanyāyeṣu

Compound vahnidhūmanyāya -

Adverb -vahnidhūmanyāyam -vahnidhūmanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria