सुबन्तावली ?वह्निधूमन्याय

Roma

पुमान्एकद्विबहु
प्रथमावह्निधूमन्यायः वह्निधूमन्यायौ वह्निधूमन्यायाः
सम्बोधनम्वह्निधूमन्याय वह्निधूमन्यायौ वह्निधूमन्यायाः
द्वितीयावह्निधूमन्यायम् वह्निधूमन्यायौ वह्निधूमन्यायान्
तृतीयावह्निधूमन्यायेन वह्निधूमन्यायाभ्याम् वह्निधूमन्यायैः वह्निधूमन्यायेभिः
चतुर्थीवह्निधूमन्यायाय वह्निधूमन्यायाभ्याम् वह्निधूमन्यायेभ्यः
पञ्चमीवह्निधूमन्यायात् वह्निधूमन्यायाभ्याम् वह्निधूमन्यायेभ्यः
षष्ठीवह्निधूमन्यायस्य वह्निधूमन्याययोः वह्निधूमन्यायानाम्
सप्तमीवह्निधूमन्याये वह्निधूमन्याययोः वह्निधूमन्यायेषु

समास वह्निधूमन्याय

अव्यय ॰वह्निधूमन्यायम् ॰वह्निधूमन्यायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria