Declension table of vahat

Deva

FeminineSingularDualPlural
Nominativevahat vahatau vahataḥ
Vocativevahat vahatau vahataḥ
Accusativevahatam vahatau vahataḥ
Instrumentalvahatā vahadbhyām vahadbhiḥ
Dativevahate vahadbhyām vahadbhyaḥ
Ablativevahataḥ vahadbhyām vahadbhyaḥ
Genitivevahataḥ vahatoḥ vahatām
Locativevahati vahatoḥ vahatsu

Compound vahat -

Adverb -vahat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria