Declension table of ?vahanabhaṅga

Deva

MasculineSingularDualPlural
Nominativevahanabhaṅgaḥ vahanabhaṅgau vahanabhaṅgāḥ
Vocativevahanabhaṅga vahanabhaṅgau vahanabhaṅgāḥ
Accusativevahanabhaṅgam vahanabhaṅgau vahanabhaṅgān
Instrumentalvahanabhaṅgena vahanabhaṅgābhyām vahanabhaṅgaiḥ vahanabhaṅgebhiḥ
Dativevahanabhaṅgāya vahanabhaṅgābhyām vahanabhaṅgebhyaḥ
Ablativevahanabhaṅgāt vahanabhaṅgābhyām vahanabhaṅgebhyaḥ
Genitivevahanabhaṅgasya vahanabhaṅgayoḥ vahanabhaṅgānām
Locativevahanabhaṅge vahanabhaṅgayoḥ vahanabhaṅgeṣu

Compound vahanabhaṅga -

Adverb -vahanabhaṅgam -vahanabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria