सुबन्तावली ?वहनभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमावहनभङ्गः वहनभङ्गौ वहनभङ्गाः
सम्बोधनम्वहनभङ्ग वहनभङ्गौ वहनभङ्गाः
द्वितीयावहनभङ्गम् वहनभङ्गौ वहनभङ्गान्
तृतीयावहनभङ्गेन वहनभङ्गाभ्याम् वहनभङ्गैः वहनभङ्गेभिः
चतुर्थीवहनभङ्गाय वहनभङ्गाभ्याम् वहनभङ्गेभ्यः
पञ्चमीवहनभङ्गात् वहनभङ्गाभ्याम् वहनभङ्गेभ्यः
षष्ठीवहनभङ्गस्य वहनभङ्गयोः वहनभङ्गानाम्
सप्तमीवहनभङ्गे वहनभङ्गयोः वहनभङ्गेषु

समास वहनभङ्ग

अव्यय ॰वहनभङ्गम् ॰वहनभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria