Declension table of ?vāśitāgṛṣṭi

Deva

FeminineSingularDualPlural
Nominativevāśitāgṛṣṭiḥ vāśitāgṛṣṭī vāśitāgṛṣṭayaḥ
Vocativevāśitāgṛṣṭe vāśitāgṛṣṭī vāśitāgṛṣṭayaḥ
Accusativevāśitāgṛṣṭim vāśitāgṛṣṭī vāśitāgṛṣṭīḥ
Instrumentalvāśitāgṛṣṭyā vāśitāgṛṣṭibhyām vāśitāgṛṣṭibhiḥ
Dativevāśitāgṛṣṭyai vāśitāgṛṣṭaye vāśitāgṛṣṭibhyām vāśitāgṛṣṭibhyaḥ
Ablativevāśitāgṛṣṭyāḥ vāśitāgṛṣṭeḥ vāśitāgṛṣṭibhyām vāśitāgṛṣṭibhyaḥ
Genitivevāśitāgṛṣṭyāḥ vāśitāgṛṣṭeḥ vāśitāgṛṣṭyoḥ vāśitāgṛṣṭīnām
Locativevāśitāgṛṣṭyām vāśitāgṛṣṭau vāśitāgṛṣṭyoḥ vāśitāgṛṣṭiṣu

Compound vāśitāgṛṣṭi -

Adverb -vāśitāgṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria