सुबन्तावली ?वाशितागृष्टि

Roma

स्त्रीएकद्विबहु
प्रथमावाशितागृष्टिः वाशितागृष्टी वाशितागृष्टयः
सम्बोधनम्वाशितागृष्टे वाशितागृष्टी वाशितागृष्टयः
द्वितीयावाशितागृष्टिम् वाशितागृष्टी वाशितागृष्टीः
तृतीयावाशितागृष्ट्या वाशितागृष्टिभ्याम् वाशितागृष्टिभिः
चतुर्थीवाशितागृष्ट्यै वाशितागृष्टये वाशितागृष्टिभ्याम् वाशितागृष्टिभ्यः
पञ्चमीवाशितागृष्ट्याः वाशितागृष्टेः वाशितागृष्टिभ्याम् वाशितागृष्टिभ्यः
षष्ठीवाशितागृष्ट्याः वाशितागृष्टेः वाशितागृष्ट्योः वाशितागृष्टीनाम्
सप्तमीवाशितागृष्ट्याम् वाशितागृष्टौ वाशितागृष्ट्योः वाशितागृष्टिषु

समास वाशितागृष्टि

अव्यय ॰वाशितागृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria