Declension table of vātika

Deva

MasculineSingularDualPlural
Nominativevātikaḥ vātikau vātikāḥ
Vocativevātika vātikau vātikāḥ
Accusativevātikam vātikau vātikān
Instrumentalvātikena vātikābhyām vātikaiḥ vātikebhiḥ
Dativevātikāya vātikābhyām vātikebhyaḥ
Ablativevātikāt vātikābhyām vātikebhyaḥ
Genitivevātikasya vātikayoḥ vātikānām
Locativevātike vātikayoḥ vātikeṣu

Compound vātika -

Adverb -vātikam -vātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria