Declension table of ?vātarogaharaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativevātarogaharaprāyaścittam vātarogaharaprāyaścitte vātarogaharaprāyaścittāni
Vocativevātarogaharaprāyaścitta vātarogaharaprāyaścitte vātarogaharaprāyaścittāni
Accusativevātarogaharaprāyaścittam vātarogaharaprāyaścitte vātarogaharaprāyaścittāni
Instrumentalvātarogaharaprāyaścittena vātarogaharaprāyaścittābhyām vātarogaharaprāyaścittaiḥ
Dativevātarogaharaprāyaścittāya vātarogaharaprāyaścittābhyām vātarogaharaprāyaścittebhyaḥ
Ablativevātarogaharaprāyaścittāt vātarogaharaprāyaścittābhyām vātarogaharaprāyaścittebhyaḥ
Genitivevātarogaharaprāyaścittasya vātarogaharaprāyaścittayoḥ vātarogaharaprāyaścittānām
Locativevātarogaharaprāyaścitte vātarogaharaprāyaścittayoḥ vātarogaharaprāyaścitteṣu

Compound vātarogaharaprāyaścitta -

Adverb -vātarogaharaprāyaścittam -vātarogaharaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria