सुबन्तावली ?वातरोगहरप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमावातरोगहरप्रायश्चित्तम् वातरोगहरप्रायश्चित्ते वातरोगहरप्रायश्चित्तानि
सम्बोधनम्वातरोगहरप्रायश्चित्त वातरोगहरप्रायश्चित्ते वातरोगहरप्रायश्चित्तानि
द्वितीयावातरोगहरप्रायश्चित्तम् वातरोगहरप्रायश्चित्ते वातरोगहरप्रायश्चित्तानि
तृतीयावातरोगहरप्रायश्चित्तेन वातरोगहरप्रायश्चित्ताभ्याम् वातरोगहरप्रायश्चित्तैः
चतुर्थीवातरोगहरप्रायश्चित्ताय वातरोगहरप्रायश्चित्ताभ्याम् वातरोगहरप्रायश्चित्तेभ्यः
पञ्चमीवातरोगहरप्रायश्चित्तात् वातरोगहरप्रायश्चित्ताभ्याम् वातरोगहरप्रायश्चित्तेभ्यः
षष्ठीवातरोगहरप्रायश्चित्तस्य वातरोगहरप्रायश्चित्तयोः वातरोगहरप्रायश्चित्तानाम्
सप्तमीवातरोगहरप्रायश्चित्ते वातरोगहरप्रायश्चित्तयोः वातरोगहरप्रायश्चित्तेषु

समास वातरोगहरप्रायश्चित्त

अव्यय ॰वातरोगहरप्रायश्चित्तम् ॰वातरोगहरप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria