Declension table of ?vātahatā

Deva

FeminineSingularDualPlural
Nominativevātahatā vātahate vātahatāḥ
Vocativevātahate vātahate vātahatāḥ
Accusativevātahatām vātahate vātahatāḥ
Instrumentalvātahatayā vātahatābhyām vātahatābhiḥ
Dativevātahatāyai vātahatābhyām vātahatābhyaḥ
Ablativevātahatāyāḥ vātahatābhyām vātahatābhyaḥ
Genitivevātahatāyāḥ vātahatayoḥ vātahatānām
Locativevātahatāyām vātahatayoḥ vātahatāsu

Adverb -vātahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria