सुबन्तावली ?वातहता

Roma

स्त्रीएकद्विबहु
प्रथमावातहता वातहते वातहताः
सम्बोधनम्वातहते वातहते वातहताः
द्वितीयावातहताम् वातहते वातहताः
तृतीयावातहतया वातहताभ्याम् वातहताभिः
चतुर्थीवातहतायै वातहताभ्याम् वातहताभ्यः
पञ्चमीवातहतायाः वातहताभ्याम् वातहताभ्यः
षष्ठीवातहतायाः वातहतयोः वातहतानाम्
सप्तमीवातहतायाम् वातहतयोः वातहतासु

अव्यय ॰वातहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria