Declension table of ?vāsudevajyotis

Deva

MasculineSingularDualPlural
Nominativevāsudevajyotiḥ vāsudevajyotiṣau vāsudevajyotiṣaḥ
Vocativevāsudevajyotiḥ vāsudevajyotiṣau vāsudevajyotiṣaḥ
Accusativevāsudevajyotiṣam vāsudevajyotiṣau vāsudevajyotiṣaḥ
Instrumentalvāsudevajyotiṣā vāsudevajyotirbhyām vāsudevajyotirbhiḥ
Dativevāsudevajyotiṣe vāsudevajyotirbhyām vāsudevajyotirbhyaḥ
Ablativevāsudevajyotiṣaḥ vāsudevajyotirbhyām vāsudevajyotirbhyaḥ
Genitivevāsudevajyotiṣaḥ vāsudevajyotiṣoḥ vāsudevajyotiṣām
Locativevāsudevajyotiṣi vāsudevajyotiṣoḥ vāsudevajyotiḥṣu

Compound vāsudevajyotis -

Adverb -vāsudevajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria