सुबन्तावली ?वासुदेवज्योतिस्

Roma

पुमान्एकद्विबहु
प्रथमावासुदेवज्योतिः वासुदेवज्योतिषौ वासुदेवज्योतिषः
सम्बोधनम्वासुदेवज्योतिः वासुदेवज्योतिषौ वासुदेवज्योतिषः
द्वितीयावासुदेवज्योतिषम् वासुदेवज्योतिषौ वासुदेवज्योतिषः
तृतीयावासुदेवज्योतिषा वासुदेवज्योतिर्भ्याम् वासुदेवज्योतिर्भिः
चतुर्थीवासुदेवज्योतिषे वासुदेवज्योतिर्भ्याम् वासुदेवज्योतिर्भ्यः
पञ्चमीवासुदेवज्योतिषः वासुदेवज्योतिर्भ्याम् वासुदेवज्योतिर्भ्यः
षष्ठीवासुदेवज्योतिषः वासुदेवज्योतिषोः वासुदेवज्योतिषाम्
सप्तमीवासुदेवज्योतिषि वासुदेवज्योतिषोः वासुदेवज्योतिःषु

समास वासुदेवज्योतिस्

अव्यय ॰वासुदेवज्योतिस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria