Declension table of ?vāsudevadvādaśākṣarī

Deva

FeminineSingularDualPlural
Nominativevāsudevadvādaśākṣarī vāsudevadvādaśākṣaryau vāsudevadvādaśākṣaryaḥ
Vocativevāsudevadvādaśākṣari vāsudevadvādaśākṣaryau vāsudevadvādaśākṣaryaḥ
Accusativevāsudevadvādaśākṣarīm vāsudevadvādaśākṣaryau vāsudevadvādaśākṣarīḥ
Instrumentalvāsudevadvādaśākṣaryā vāsudevadvādaśākṣarībhyām vāsudevadvādaśākṣarībhiḥ
Dativevāsudevadvādaśākṣaryai vāsudevadvādaśākṣarībhyām vāsudevadvādaśākṣarībhyaḥ
Ablativevāsudevadvādaśākṣaryāḥ vāsudevadvādaśākṣarībhyām vāsudevadvādaśākṣarībhyaḥ
Genitivevāsudevadvādaśākṣaryāḥ vāsudevadvādaśākṣaryoḥ vāsudevadvādaśākṣarīṇām
Locativevāsudevadvādaśākṣaryām vāsudevadvādaśākṣaryoḥ vāsudevadvādaśākṣarīṣu

Compound vāsudevadvādaśākṣari - vāsudevadvādaśākṣarī -

Adverb -vāsudevadvādaśākṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria