सुबन्तावली ?वासुदेवद्वादशाक्षरी

Roma

स्त्रीएकद्विबहु
प्रथमावासुदेवद्वादशाक्षरी वासुदेवद्वादशाक्षर्यौ वासुदेवद्वादशाक्षर्यः
सम्बोधनम्वासुदेवद्वादशाक्षरि वासुदेवद्वादशाक्षर्यौ वासुदेवद्वादशाक्षर्यः
द्वितीयावासुदेवद्वादशाक्षरीम् वासुदेवद्वादशाक्षर्यौ वासुदेवद्वादशाक्षरीः
तृतीयावासुदेवद्वादशाक्षर्या वासुदेवद्वादशाक्षरीभ्याम् वासुदेवद्वादशाक्षरीभिः
चतुर्थीवासुदेवद्वादशाक्षर्यै वासुदेवद्वादशाक्षरीभ्याम् वासुदेवद्वादशाक्षरीभ्यः
पञ्चमीवासुदेवद्वादशाक्षर्याः वासुदेवद्वादशाक्षरीभ्याम् वासुदेवद्वादशाक्षरीभ्यः
षष्ठीवासुदेवद्वादशाक्षर्याः वासुदेवद्वादशाक्षर्योः वासुदेवद्वादशाक्षरीणाम्
सप्तमीवासुदेवद्वादशाक्षर्याम् वासुदेवद्वादशाक्षर्योः वासुदेवद्वादशाक्षरीषु

समास वासुदेवद्वादशाक्षरि वासुदेवद्वादशाक्षरी

अव्यय ॰वासुदेवद्वादशाक्षरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria