Declension table of ?vārkavañcaka

Deva

MasculineSingularDualPlural
Nominativevārkavañcakaḥ vārkavañcakau vārkavañcakāḥ
Vocativevārkavañcaka vārkavañcakau vārkavañcakāḥ
Accusativevārkavañcakam vārkavañcakau vārkavañcakān
Instrumentalvārkavañcakena vārkavañcakābhyām vārkavañcakaiḥ vārkavañcakebhiḥ
Dativevārkavañcakāya vārkavañcakābhyām vārkavañcakebhyaḥ
Ablativevārkavañcakāt vārkavañcakābhyām vārkavañcakebhyaḥ
Genitivevārkavañcakasya vārkavañcakayoḥ vārkavañcakānām
Locativevārkavañcake vārkavañcakayoḥ vārkavañcakeṣu

Compound vārkavañcaka -

Adverb -vārkavañcakam -vārkavañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria