सुबन्तावली ?वार्कवञ्चक

Roma

पुमान्एकद्विबहु
प्रथमावार्कवञ्चकः वार्कवञ्चकौ वार्कवञ्चकाः
सम्बोधनम्वार्कवञ्चक वार्कवञ्चकौ वार्कवञ्चकाः
द्वितीयावार्कवञ्चकम् वार्कवञ्चकौ वार्कवञ्चकान्
तृतीयावार्कवञ्चकेन वार्कवञ्चकाभ्याम् वार्कवञ्चकैः वार्कवञ्चकेभिः
चतुर्थीवार्कवञ्चकाय वार्कवञ्चकाभ्याम् वार्कवञ्चकेभ्यः
पञ्चमीवार्कवञ्चकात् वार्कवञ्चकाभ्याम् वार्कवञ्चकेभ्यः
षष्ठीवार्कवञ्चकस्य वार्कवञ्चकयोः वार्कवञ्चकानाम्
सप्तमीवार्कवञ्चके वार्कवञ्चकयोः वार्कवञ्चकेषु

समास वार्कवञ्चक

अव्यय ॰वार्कवञ्चकम् ॰वार्कवञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria